________________
६२] दि० जैन व्रतोद्यापन संग्रह । संस्पर्शनं संश्रवणं च दूरा
दास्वादनघ्राणविलोकनानि । दिव्यान्मतिज्ञानवलाद्वहंतः
स्वस्ति क्रियासुः परमर्णयो नः ॥ ३ ॥ प्रज्ञाप्रधानाः श्रमणाः समृद्धाः
प्रत्येकबुद्धा दशसर्वपूर्वैः। प्रवादिनोऽष्टांगनिमित्तविज्ञाः
स्वस्ति क्रियासुः परमर्षयो नः ॥ ४ ॥ जंघावलि श्रेणिफलांबुतन्तु
प्रसूनबीजांकुरचारणाह्वाः। नभोगणस्वरविहारिणश्च
स्वस्ति क्रियासुः परमर्णयो नः ॥ ५ ॥ अणिम्नि दक्षाः कुशलाः महिम्न
लघिम्नि शक्ता कृतिनो गरिम्णि । मनोवपुर्वाग्वलिनश्च नित्यं
स्वस्ति क्रियासुः परमर्णयो नः ॥ ६॥ सकामरूपित्ववशित्वमेश्य - प्राकाम्यमंतद्धिर्मथाप्तिमाप्ताः । तथा प्रतीधातगुणप्रधानाः
स्वस्ति क्रियासुः परमर्षयो नः ॥ ७ ॥ दीप्तच तप्त च तथा महोग्रं
. घोरं तपो घोरपराक्रमस्थाः ।