________________
दि० जैन व्रतोद्यापन संग्रह । [५९ राजभयं छिंद २, भिंद २ । सनचोरभयं छिंद२, भिंद२ । सर्वदुष्टभयं छिंद२, भिंद२ । समृगभयं छिंद२, भिंद२। सर्वपरमंत्र छिंद२, भिंद२ । सर्वमात्मकभयं छिंद२ भिंद२। सर्वशूलभयं छिंद२; भिंद२ । सनक्षयरोगं छिंद२. भिंद२ । सनकुष्टरोगं छिद२, भिंद२ । सर्व ज्वरमारि छिंद२, भिंद२, सर्नगजमारिं छिंद२, भिंद२ । सश्विमारिं छिद२, भिंद२ । सर्वगोमारि छिंद२, भिद२ । सर्व महिषमारिं छिंद२, भिंद२, सर्न धान्यमारिं छिद२ भिंद२, । सर्न वृक्षमारिं छिद२, भिंद२ । सर्वगुल्ममारि छिंद२ भिद२ । सर्वपत्रमारि छिंद२, भिंद२ । सर्वपुष्पमारि छिंद२ भिंद२ । सनफलमारिं छिंद२ भिंद२ । सनराष्ट्रमारिं छिदर भिंद२ । सर्वदेशमारि छिंद२ भिंद२ । सनविषमारि छिन्दर भिन्द२ । सनक्रररोगं छिंद२ भिंद२ । सनवेतालशाकिनीभयं छिंद२ भिंद२ । सनवेदनीयं छिंद२ मिन्दर । सर्वमोहनीयं छिंदर भिंदर । ॐ सुदर्शनमहाराजचक्रविक्रमतेजोवलशौर्यशांतिं कुरु कुरु । सर्वजनानन्दनं कुरु२ । सर्वभव्यानन्दन कुरु२ । सर्वगोकुलानन्दन कुरुर । सनग्रामनगरखेटखटमडम्बपत्तनद्रोणामुखसहानन्दन कुरु २ । सर्वलोकानन्दन कुरु २ । सर्वदेशानन्दन कुरु २ । सनयजमानानन्दन कुरु २ । हन हन दह दह पच पच कुट कुट शीघ्र शीघ्र व्याधिव्यसनवर्जितं अभयक्षेमारोग्यं स्वस्तिरस्तु । शांतिरस्तु । शिवमस्तु कुलगोत्र