SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५८ ] दि० जैन व्रतोद्यापन संग्रह । पूर्वाह्न च महोत्सवे च सततं श्रीसीख्य सम्पत्प्रद । ये शृण्वंति पठंति तेश्च मनुजैधर्मार्थकामान्वितेः । लक्ष्मीराश्रयते विपायरहिता कुर्वतु वो मंगलं ॥१०॥ ॥ इति मंगलाष्टकं ।। MRID. viUTRITION ॥ शांतिमंत्रः॥ ॐ नमः सिद्धेभ्यः। श्रीवीतरागाय नमः । ॐ नमोऽर्हते भगवते, श्रीमते. श्री पाश्वतीर्थंकराय द्वादशगणपरिवेष्टिताय, शुक्लध्यानपवित्राय, सर्वज्ञाय, स्वयंभुवे, सिद्धाय, बुद्धाय, परमात्मने, परमसुखाय, लोक्यमहीव्याप्ताय, अनन्तसंसारचक्रपरिमर्दनाय, अनन्तदर्शनाय,अनन्तवीर्याय, अनंतसुखाय; सिद्धाय, बुद्धाय, त्रैलोक्यवशंकराय, सत्यज्ञानाय, सत्यब्रह्मणे, धरणेन्द्रफणामण्डलमंडिताय, ऋष्यार्यिकाश्रावकश्राविकाप्रमुख चतुस्संघोपसर्गविनाशाय, घातिकर्मविनाशाय, अघातिकर्मविनाशाय । अपवाद अस्माकं छिद छिंद, भिंद भिंद । मृत्यु छिंद२, भिंद२ । अतिकामं छिद२, मिंद२ । रतिकामं छिंद२, भिंद२ । क्रोध छिंद२, भिंद२ । अग्नि छिंद२, भिंदर । सर्वशत्रु छिंद २, भिंद २ । सर्वोपसर्ग छिंद २, भिंद २। सनविघ्न छिद २, भिंद २ । सर्नभयं छिंद २, भिंदर सन
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy