________________
दि० जैन व्रतोद्यापन संग्रह । [ ५७ देव्यचाष्ट जयादिका द्विगुणिता विद्यादिका देवताः ॥ श्री तीर्थकरमालकाश्च जनका यक्षाश्च यक्षीश्वराः ॥ द्वात्रिंशत्रिदशाग्रहा निधिसुरा दिक्कन्यकाश्च ाष्टधा । दिक्पाला दश इत्यमी सुरगणाः कुर्वन्तु वो मंगलं ॥२॥ ज्योतिव्यंतरभावनामरगृहे मेरौ कुलाद्रौ स्थिताः । जम्बूशाल्मलिचत्यशाखिषु तथा वक्षाररौप्याद्रिषु ॥ इक्ष्वाकारगिरौ च कुण्डलनगे द्वीपे च नन्दीश्वरे । शैले ये मनुषोत्तरे जिनग्रहाः कुर्वतु वो मंगलं ॥६॥ कैलासे वृषभस्य निर्वृति महावीरस्य पावापुरे । चम्पायां वसुपूज्य सञ्जिनपतेः सम्मेदशैलेऽर्हतां । शेषाणामपि चोज्जयन शिखरे नेमीश्वरस्याहतो। निर्वाणावनयः प्रसिद्ध विभवाः कुर्वन्तु वो मंगलं ॥७॥ ब्राह्मीचन्दनवालिका भगवती राजीमती द्रौपदी । कौशल्या च मृगावती च सुलसा सीता सुभद्रा शिवा ॥ कुन्तीशोलवती नलस्य दुहिता चूला प्रभावत्यपि । पद्मावत्यपि सुन्दरी च प्रमुखाः कुर्वतु वो मंगलं ॥८॥ यो गर्भाव तरेऽहंतामनु तथा जन्माभिषेकोत्सवे । यो जातः परिनिक्रमेण सतत यः केवलज्ञान भाक् ॥ यै कैवल्यपुरः प्रवेशमहिमा सम्भावितः स्वर्णिभिः। कल्याणानि च पंच सात सततं कुर्वतु वो मंगलं ॥९॥ इत्थं श्रीजिन मंगलाष्टकमिदं कल्याणकालेऽहंतां ।