________________
दि० जैन व्रतोद्यापन संग्रह । [ ५५ त्वस्ति भद्र चास्त नः, हस्तास्ते परिपंथिनः, शत्रवो निधनं यांतु, निःप्रतिधमलमस्तु शिवमलमस्तु ।
यत्सुखं त्रिष लोकेषु व्याधिव्यसनवर्जितं । अभयं क्षेममारोग्यं स्वस्तिरस्तु विधीयते ।। १॥
श्री शांतिरस्तु शिवमस्तु, जयोस्तु नित्यमारोग्यमस्तु तब पुष्ठिसमृद्धिरस्तु, कल्याणमस्तु सुखमस्त्वभिवृद्धिरस्तु दीर्घायुरस्तु कुलगोत्रधनं सदास्त ॥ २ ॥
भता भवंतो भव्याश्च जिनाधीशागणाधिपाः । गणिन्योदातृसुख्याश्च श्रोतारो यक्षनायकाः ॥३॥ यक्ष्यो जिनानां पितरो मातरो मानवस्तथा । चक्रिणो बलदेवाश्च केशवाः प्रतिकेशवाः ॥ ४ ॥ नारदाश्च ततो रुद्राश्चतुर्विधसुराधिपाः। रोहिण्याद्या जयाद्याश्च श्रयादयस्तिथिदेवताः ॥४॥ महानागाश्च दिक्पाला ग्रहाः वास्तु सुरोस्तथा । ग्रामाधिदेवता क्षेत्र देवताः कुलदेवताः ॥ ६ ॥ एते देवगणाः सर्वे भण्याः पुण्याहवाचने। ततो देवाः प्रसीदंतु विघ्ना नश्यतु सर्वथा ॥७॥ महायज्ञसमारम्भे गंधाबुनपने तथा । गन्धोदकप्रदाने च शांतिपुष्टयाध पक्रमे ॥ ८॥ आधानादिक्रियारम्भे ग्रहवक्रत्वसंभवे । परमत्र प्रयोगे च महोत्पाते महारुजि ॥९॥