________________
__५४ ] दि० जैन व्रतोद्यापन संग्रह । घोष राजधानी,जिनधाम, प्रासाद, गोपुर,गृहमण्डप, समस्त, वास्तु वास्तव्यास्ताः समर्चनीयाः ब्रह्म, इन्द्र, अग्नि, यम, नैऋति, वरुण,वायु,कुबेर, ईशान,आर्य,विवस्वत,भधर,सविन्द्र साविन्द्र, इन्द्र, इन्द्रराज, रुद्र, रुद्रराज, अप, अपवत्स,पर्जन्य जयन्त, भास्कर, सत्यक, भश, अंतरिक्ष पुष, वितथ, राक्षस, गन्धर्व, भृगराज, मृष, दौवारिक सुग्रीव, पुष्पदंत, असुर, शोष, रोग, नाग मुख्य मल्लाह, मृनदेव, अदिति, उदिति, विचारी, पूतना, पाप राक्षसी, चरकीनामधेया वास्तुदेवताः वः प्रीयंतां २।
सर्वे गुरुभक्ता अक्षोणकोशकोष्टागारा भवेयुः । दानतपो वीर्यधर्मानुष्ठान नित्यमेवास्तु । मातृपितृभ्रातपुत्रपौत्रकलत्र गुरुमुहृतत्वजनसम्बन्धिबन्धुवर्गसहितस्य अस्य यजमानस्य धनधान्यौश्वर्या तिबलाययशकीर्तिबुद्धिवर्धन भवतु । समोद प्रमदा भवतु । ग्रामदेवता प्रसीदंतु, गृहदेवताः प्रसीदंतु, कुलदेवता प्रसीदंतु दीक्षागुरुवः प्रसदंतु शिक्षागुरुवः प्रसीदतु विद्यागुरुवः प्रसीदंतु, चातुर्वर्णसंघाः प्रसीदंतु। शांतिभवतु, कांतिर्भवतु तुष्टिभवत, पुषिटर्भवतु, सिद्धिर्भव, वृद्धिर्भवतु । अविध्नमस्तु, आरोग्यमस्तु, आयुक्यमस्तु, शिवकर्मास्तु, कमेसिद्धिरस्तु शास्त्रसमृद्धिरस्तु इष्टसम्पदस्तु अरिष्टनिरसनमस्तु, धनधान्यसमृद्धिरस्तु। काममांगल्योत्सवाः संतु । शाम्यतु घोराणिं, शाभ्यंतु पापानि । पुण्यं वर्धता, धर्मो वर्षतां, श्रीवर्षतां, आयुवर्णतां कुलं गोवं चाभिवर्णतां ।