________________
५२ ] दि० जैन व्रतोापन संग्रह । परिमाख्य नवग्रैवेयकनिवासिनोऽहमिंद्रदेवाश्चवः प्रीयंतां २ ।
त्रिलोकविषयलोकालोकवर्तिसर्वद्रव्यपर्यायक्रमकरणव्यवधानातिक्रमसाक्षात्करणकेवलाख्यपरंज्योतिप्रमुखस्वभाविकानंतगुणविशेषविभूषिताः सकलचक्रिकुरुभवार्गफणींद्राहमिंद्रत्रिकालभवितसुखानंतगुणित दुखसभावितक्षीणपर्यायसवं कालशा श्वतपरमोत्कृष्टसुखानन्दमन्दिरायसाणाः।
वीतरागद्वेषमोहाः जातिजरामरणविप्रमुक्ताः देवाधिदेवाः परमनिर्वाणसंप्राप्ताः परममांगन्यनामधेयाः अष्टकर्ममलविलयस्पष्टी भतपरमावगाढसम्यक्त्वाद्यष्टगुणविशिष्टसकलसिद्धसमुहाश्च वः प्रीयंतां २।
रोहिणी, प्रज्ञप्ती, वज्र,खला, वज्रांकुशा, अप्रतिचक्रा । पुरुषदत्ता, काली, महाकालो.गौरी, गांधारी, ज्वालामालिनी, मानवी, वैरोही, अच्युता, मानसी, महामानस्यश्चेति षोडशविद्यादेवताश्च वः प्रीयंतां २ ।
जया, विजया, अजिता, अपराजिता, जंभा, मोहा, स्तंभा, स्तंभिन्यश्चेति अष्ट महादेवताश्च वः प्रीयंतां २ ।
श्री, ह्री, धृति, कीर्ति, बुद्धि, लक्ष्मी, शांति, पुष्टयञ्चति अष्टदिक्कन्यकाश्च वः प्रीयंतां २।
नित्यप्रवृत्ततारकायोगकरणाद्युपेतपक्षतिप्रभतिसमस्ततिथिप्रभावप्रयोजनप्रधानाः यक्ष, वैश्वानर, राक्षस, नधृत, पन्नग, असुरकुमार, पित, विश्वमालिनी, चमर, वैरोचन, महाविद्यमार, विश्वस्कर,पिण्डाशिनश्चति,पंचदशतिथिदेवाश्च वः प्री.२