________________
पुण्याहवाचनं ।
[ ४५
ॐ निर्वाण सागर, महासाधु, विमलप्रभ, श्रीधर, सुदत्त, अमलप्रभ, उद्धर, अंगिर, सन्मति, सिंधु, कुसुमांजलि, शिवगण,.. उत्साह, ज्ञानेश्वर, परमेश्वर विमलेश्वर, यशोधर, कृष्ण, ज्ञानमति, शुद्धमति, श्रीभद्र, अतिक्रांत, शांताच ेति चतुर्विंशत्यतीतकालतीर्थंकर पर मजिनदेवाश्च वः प्रीयंतां२ |
ॐ संप्रतिकालश्रावकश्रेयस्कर स्वर्गावतरणजन्माभिषव परिनिष्क्रमण केवलज्ञाननिर्वाणकल्याणविभूतिभूषितमहाभ्युदयाः । सिद्धविद्याधरराजमहाराजमण्डलीक महामण्डलीकमुकुटवद्धवल केशव सावभौमादि विजयदानवोरगेन्द्र किरीटप्रभामणिगणप्रभा मरुद्धनि जलप्रवाहप्रक्षालितचारुचरणनखकिरणचन्द्रन्द्रिकाप्रतिहतपापांधकाराः ।
ॐ वृषभ, अजित, शंभव, अभिनन्दन, सुमति, पद्मप्रभ, सुपार्श्व, चन्द्रप्रभ, पुष्पदन्त, शीतल, श्रेयांस, वासुपूज्य, बिमल, अनन्त, धर्म, शांति, कुन्यु, अर, मल्लि, मुनिसुव्रत, नमि, नेमि, पार्श्व, श्रीवीर वर्धमानाच ेति चतुर्विंशतिवर्तमानकालतीर्थंकर परम जिनदेवाश्च वः प्रीयंतांर ।
ॐॐ भविष्यत्कालभव्याभ्युदयनिमित्तनिखिलकल्याणरमणीयकत्रिभुवनेश्वर्य शोभितमहाप्रभावाः । सहर्षसंभ्रमप्रणुतचतुर्निकायामर पतिनिकर मॉलिविलसितरत्न र जितानेकमणिगणखचितसुवर्णसिंहासनालंकृत सहस्त्रदलकमल विष्टराधिष्ठित पादपद्मयुगुलाः ।
ॐ महापद्म, सुरदेव, सुपार्श्व, स्वयंप्रभ, सर्वात्मभूत, देवपुत्र, कुलपूत्र, उदक, प्रौष्ठिल, जयकीर्ति, मुनिसुव्रत,