________________
४२] दि० जैन व्रतोद्यापन संग्रह। प्रवर्तमानकलियुगापरनामधेयदुःखमाभिधानपंचमकालप्रथमपादे, महतिमहावीरवर्धमानतीर्थंकरोपदिष्टसद्धर्मव्यतिकरे, श्रीगौतमस्वामिप्रतिपादितसन्मार्गप्रवर्त्तमाने, श्रेणिकमहामंडलेश्वरसमाचरितसन्मार्गावशेष, विक्रमांकनृपालपालितप्रवर्त्तमानानुकलशकनृपकाले, १९९३ वर्षसंमिते, प्रबर्तमान आनंदनाम संवत्सरे, अमुकमासे शुक्लपक्षे अष्टमितियो" अमुकवासरे (...) प्रशस्ततारकायोगकरण काणहोरामुहूर्तलग्नयुक्तायां, अष्टमहाप्रातिहायशोभितश्रीमदहेत्परमेश्वरसन्निधौ, श्री शारदासनिधी, राजर्षिपरमपिब्रह्मर्षिसन्निधौ, विद्वत्समाजसनिधी, अनादिश्रोतृसन्निधौ, देवब्राह्मणसन्निधौ सुब्राह्मणसनिधी, यागमंडलभूमिशुद्धयर्थं द्रव्यशुद्धयर्थं पात्रशुद्धयर्थं क्रियाशुद्धयर्थं मंत्रशुद्धयर्थं महाशांति कर्मसिद्धिसाधनयंत्रमंत्रतंत्रविद्याप्रभावसंसिद्धिनिमित्तविधीयमानस्य अमुक (......)क्रियामहोत्सवसमये पुण्याहवांचनं करिष्ये । सर्वैःसभाजनैरनुज्ञायतां, विद्वद्विशिष्टजनैरनुज्ञायतां, महाजनैरनुज्ञायतां तद्यथा ।
प्रस्थमात्रतंदुलस्योपरि ह्रींकारसंवेष्टितस्वस्तिकयंत्रे मंत्रपरिपूजितमणिमयमंगलकलशं संस्थाप्य, यजमाना
१-वतमान संवतका नाम लेवें, २-संवत्सर जो चलता हो उनका नाम लेवें, ३-चालू मासका नाम, ४-चालू पक्षका नाम लेवें, ५-चालू तीथीका नाम लेवें ६-जो वार हो उसका नाम लेवें, ७-जिस उद्यापन क्रियामें पुण्याहवाचन होता हो उस क्रियाका नाम लेवें ।