________________
पुण्याह वाचनं ।
। ४१
%
E
अथ पुण्याहवाचनं । श्री निर्जरेशाधिपचक्रपूर्व श्रीपादपकेरुहयुग्ममीशं । श्री वर्धमानं प्रणिपत्य भक्तया संकल्पमेनं कथयामि सिद्धये ।।
__ॐ स्वस्ति श्रीयजमानाचार्यप्रभृतिसमस्तभव्यजनानां सद्धर्म श्रीवलायुरारोग्यैश्वर्याभिवृद्धिरस्तु।
अद्य भगवतो महापुरुषस्य श्रीमदादिब्रह्मणो मते त्रैलोक्यमध्यमध्यासीने मध्यलोके श्रीमदनावृतपक्षसंसेव्यमाने दिव्यजम्बूवृक्षोपलक्षितजंबूद्वीपे, महनीयमहामेरोदक्षिणभागे, अनादिकालसंसिद्धभरतनामधेयप्रविराजितषटखंडमंडितभरतक्षेत्रे, सकलशलाकापुरुषसंभूतिसम्बन्धविराजितायखंडे,परमधर्मसमाचरगगुज्जरदेशे, अस्मिन विनेयजनताभिरामे, 'ईडरग्रामे, श्रीदिगंबरजैनकाष्ठासंघे नंदीगच्छे आदि श्रीमद्भट्टारक श्रीरामसेनाम्नाये महाशांतिकर्मणोचिने, अत्र वृषभनाथस्य (आदिनाथस्य) दिव्यमहा चैत्यालयप्रदेशे, एतदवसर्पिणीकालावसाने प्रवृत्तसुवृत्तचतुर्दशमनूपमान्वितसकललोकव्यवहारे, श्रीवृषभस्वामिपौरस्त्यमंगलमहापुरुषपरिषत्प्रतिपादितपरमोपशमपर्वक्रमे, वृषभसेनसिंहसेनचारुसेनादिगणधरस्वामिनिरूपितविशिष्टधर्मोप्रदेशे। दुःखमसुखमानंतर
१-जहां पूजन होता हो उस ग्रामका नाम लेवें, २-मंदिरमें जो मूलनायक हो उनका नाम लेवें।