________________
दि० जैन व्रतोद्यापन संग्रह |
अथ अङ्गन्यास भेदः । तथा वामप्रदेशिन्यां न्यस्य पंच नमस्कृतिं । पूर्वादिदिक्षु रक्षार्थं दशस्वपि निवेशयेत् || ६ ||
असि आउ सा एतानि पंचाक्षराणि तर्जन्यंगुल्यां संस्थाप्य कूटबीजानि ।
( ऊपरके पांच बीजाक्षर दक्षिण हाथकी तर्जनी अंगुली ऊपर लिख नीचे लिखे दश मंत्र बोल नीचे दिशाओं में हाथ दिखाना चाहिये ) |
मंत्रमें बताई
हाँ पूर्वे । ईं ह्रीं क्षीं अग्नौ । ॠ हैं क्षौं नैऋते । एँ हैं झैं वरुणे ओं हों क्षौं कुबेरे । ओं हं ईशाने । अ: हों क्षीं आकाशे । दिशा बंधनं ।
४० ]
* ह्रक्षू यमे ।
। ऐं हों क्षों वायव्ये । अंहः क्षः भूतले ।
वर्मितोऽनेन मंत्रेण सकलीकरणे सुधीः ।
कुर्वनष्टानि कर्माणि केनाप्येनानि विन्यसेत् ॥ ७ ॥
ॐ नमोऽर्हते सर्व रक्ष २ हृ फट् स्वाहा | अनेन पुष्पाक्षतं सप्त वारान् प्रजाप्य परिचारकाणां शीर्षेषु क्षिपेत् ।
( ऊपरका मंत्र सात वक्त बोल सात वक्त पुष्प अक्षत साथ परिचारकों के मस्तक उपर क्षेपना । )
ॐ ह्र फट् किरीट घातय २ परविघ्नान् स्फोटय २ सहस्र खंडान् कुरु २ परमुद्रांछिद २ परमंत्रान् भिद २ क्षः फट् स्वाहा ।
( ऊपरका “ ॐ ह्रीं फट् " ए मंत्र बोल पुष्पाक्षत दश दिशानों में सर्व विघ्नोंकी शांतिके लिए क्षेपण करना । ) ॥ इति सकलीप्रकरण विधानम् ॥