________________
अथ करन्यास
[३९ दक्षिणे । ॐ हौं गमो उवज्झायाणं स्वाहा पश्चिमे । ॐ ह्र: णमो लोए सव्व साहूणं स्वाहा वामे । पुनरप्यमूनेव मंत्रान् शिरोमध्ये तत्पूर्वादिषु च विन्यसेत्
॥ इति द्वितीयांगन्यासः ॥ भुजयुग्मे च नाभौ च पार्श्वयुग्मे तृतीयके। कवचास्त्रतनुन्यासं कुर्यान्मंत्रेण मंत्रवित् ॥५॥
ॐ ह्राँ णमो अरहंताणं स्वाहा नाभौ । ॐ ह्रीं णमो सिद्धार्थ स्वाहा नाभेदक्षिणे । ॐ हू णमो आइरियाणं स्वाहा नाभेामे । ॐ ह्रौं णमो उवझ्झायाणां स्वाहा । कवचाय ह दक्षिण भाग भुजे । ॐ ह्रः णमो लोए सव्व साहूणं स्वाहा अखाय फट् वामभुजे।
ॐ णमो अरहंताणं मल्व्यू मम हृदयं रक्ष २ ह्राँ स्वाहा । ॐ णमो सिद्धाणं हल्व्यू मम शिरं रक्ष २ ह्रीं स्वाहा । ॐ णमो आइरियाणां छम्य॑ मम शिखां रक्ष २ ह्रस्वाहा । ॐ णमो उवझ्झायाणं म्म्ल्यूं मम वज्राणि वज्र कवचं रक्ष२ ह्रौं स्वाहा । • णमो लोए सव्वसाहूणं मयूं मम दुष्टं निवारय २ अस्त्राय फट् स्वाहा ।
।। इति तृतीयाँगन्यासः ।।