________________
श्रोमदासावरकृत महाभिषेक: विकर्ममलं दह २ दुःखं दह २ हूँ फट् घे २ स्वाहा । इत्युच्चार्य कमन्धनानि स्मरेत् । दहनं ॥
( ऊपरका मंत्र बोल यंत्र जो प्रथम पान ऊपर लिखा है उस पर जो कर्पूर जलै उससे यह समझना चाहिये कि ये कर्म जल रहे हैं।
नाभिस्तु सुस्वरद्व्यष्ट पत्राब्जांतरमहंतः। दहेद्दीपौधरुद्यद्भिरष्टकर्ममयं वपुः ॥ वृत्तात्सबिन्दुदिक्कोण स्वायाद्गोमूत्रिकाकृतेः। कृष्णाद्वायुपुराद्वातैः औरयेद्भस्मवायुभिः ॥ व्योमव्यापिघनासारैः स्वमालाव्यामृतमु तं । स्वे स्वं ध्यायन् सृजेदेवममृतैरन्यदिदुवत् ॥
नाभि मंडल ।