________________
-
श्रोमदाशाधरकृतः महाभिषकः । [३३ णमो आइरियाणं । णमो उवझ्झायाणं णमो लोए सव्वसाहणं । (णमोकार मंत्रका नव बार जाप करना)
ॐ नमः परमात्मने नमोऽनेकांताय शांतये । ईर्यापथि प्रचलताद्यमया प्रमादा
देकेन्द्रियप्रमुखजीवनिकायबाधा । निर्वतिता यदि भवेदयुगांतरीक्षा
मिथ्या तदस्तु दुरितं गुरुभक्तितो मे ॥१॥ इच्छामिभंते ईरियावहमालोचेउं । पुव्वुत्तरदक्षिणपश्चिम चउदिसु । विदिसासु। विहरमाणेण । जुगुत्तरदिठ्ठिणा । दळूवा । डवडवचरियाए । पमाददोसेण । पाणभूद जीवसत्ताणं । सत्ताणं एदेसि उवघादो। कदोवा । कारिदो वा । किरन्तो वा। सयणुमणियं । तस्समिच्छामि दुक्कडं । पापिष्ठेन दुरात्मना जडधिया मायाविना कोभिना। रागद्वेषमलीमसेन मनसा दुष्कर्म यनिर्मितं ॥ त्रैलोक्याधिपते जिनेन्द्र ! भवतः श्रीपादमूलेऽधुना । निंदापूर्वमहं जहामि सततं निवृत्तये कर्मणां ॥
ईर्यापथ शोधनं । गुरुमुद्राग्रे भूः झं वं ह्वः पोहोम्योऽमृतैः स्वकीयप्रवद्धिः सिच्यमानं स्वं ध्यायन्मंत्रमिमं पठेत् । ॐ अमृते अमृतोद्भवे अमृतवर्षिणि अमृतं स्रावय स्रावय सं सं क्लीं क्लीं ब्लू ब्लू द्रां द्रां ह्रीं ह्रीं द्रावय द्रावय हं झं इवीं क्ष्वी हं स: स्वाहा ।
(यह मंत्र अमृत स्नानका है) दोनों हाथोंकी पांचों अंगुलियां लम्बी करके दाहिने हाथकी सब अंगुलियों पर अंगुष्ठकी तरफसे अ सि आ उसा लिखना चाहिये और अ सि आ उ सा के ऊपर की