________________
३२] दि० जैन व्रतोद्यापन संग्रह ।
झं ठं स्वरावृतं तोय मंडलद्वय वेष्टितं । तोये न्यस्याग्रतर्जन्या तेनानुस्नानमावहेत् ॥ १ ॥ अर्धचंद्रघटीरूपं पंचपत्रांबुजानन । नांतलांताप्तदिकोणं धवलं जलमंडलं । २ ।।
ॐ अमृते अमृतोद्भवे अमृतवर्षिणि अमृतं स्रावय स्रावय सं सं क्लीं क्लीं ब्लू ब्लू द्रां द्रां द्रों द्रों द्रावय द्रावय हं सं इवीं क्ष्वी हं सः स्वाहा । इत्यमृतस्नान मंत्र: अनुस्नानं । - इस मंत्रसे अमृत स्नान करे।
इस मंत्रको एक रकाबीमें लिखे और सकलीकरण करनेवाला जीमणां हाथकी तर्जनी अंगुलीसे ऊपरका मंत्र बोल, माथे ऊपर छोटे
पृथग्विद्वैकवाक्यांतमुक्तोच्छवासं जपेनव । वारान् गाथान् प्रतिक्रम्य निषिध्यालोचयेत्तथा ।। १
पडिक्कमामि भंते ईरियावहियाए । विराहणाए । अणागुत्ते। आइग्गमणे । णिग्गमणे । ठाणे गमणे । चकमणे । पाणुग्गमणे। बीजुग्गमणे । हरिदुग्गमणे । उच्चारपस्सवण खेल सिंहाणयवियडिपइठ्ठावणियाए । जे जीवा । ए इंदिया वा। वी इंदिया वा। ति इंदिया वा। चरिंदिया वा। पंचेंदिया वा । पणोल्लिदा वा। पिल्लिदा वा । संघठ्ठिदा वा । संघादिदा वा। ओदाविदा वा । परिदाविदा वा । किरिछिदा वा । लेस्सिदा वा । छिदिदा वा । भिदिदा वा । ठाणदो वा । ठाणचक्कमणदो वा । तस्स उत्तरगुणं । तस्स पायछित्तकरणं । तस्स विसोहीकरणं । णमोकारं पज्जुवासं करेमि । तावकायं । पावकम्मं । दुच्चरियं वोस्सरामि । ॐ णमो अरहताणं । णमो सिद्धाणं ।