________________
दि० जन व्रतोद्यापन संग्रह। ३१३ सौख्यं लान्ति वृषार्पणादधहतेोवा मलं गालयन्त्यध्येणोपचरामि मङ्गलमह तानहतोऽभ्यर्हितान् ।। ॐ ह्रीं अर्हन्मङ्गलायाय निर्मपामीति स्वाहा।
शालिनी । नामध्वंसातैजसादायुरन्ता
दुत्क्रम्याङ्गा दुत्तमौदारिकाच्च। ये भक्तणां मङ्गल लोकमूर्ध्नि
प्रद्योतंतेतान्भजेऽध्येणसिद्धान् ॥ ॐ ह्रीं सिद्धमङ्गलायाय निर्वापामीति स्वाहा । ये मार्गस्याचारका देशका ये,
ये चासक्तं ध्यायकाः साधयन्ति । सिद्धि, साधून्मङ्गलंभावुकानां,
तान्सर्वानप्युद्धभक्त्यार्चयामि ॥ ॐ ह्रीं साधुमंगलायाध्य निर्वापामीति स्वाहा ।
इन्द्रवज्रा। दृग्बोधवर्धिष्णुदयाप्तभूष्णोः
क्रोधादिशत्रुप्रचौकजिष्णोः । सन्मंगलस्योपहरामि केव
लिज्ञप्त धर्मस्य समर्चनााम् ॥ ॐ ह्रीं केवलिप्रज्ञप्त धर्ममंगलाय जलादिकमज़ निर्णयामीति स्वाहा।