SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३४२ । दि० जेन व्रतोद्यापन संग्रह । त्तमशरणभूतानां सर्ग साधु परमेष्ठिनामष्टतयीमिष्टि करोमीति स्वाहा। ___ ॐ ह्रीं पंचमहाव्रत समिति प्रभृतिविभषितेभ्यः पंचेन्द्रियदमनोधतशक्तिभ्यः साधु परमेष्ठिभ्यो जलं गन्धं अक्षत पुष्पं नैवेद्य दीपं धूपं फल मध्य च निर्वपामीति स्वाहा। सामौदः स्वच्छतोयेरूपहित तुहिनः श्चन्द्रनैः स्वर्गलक्ष्मीलीलाध्यरक्षतौधर्मिलदालिकुसुमै रुद्गमैनित्यहृद्यैः । नैवेद्यैर्नव्यजाम्बूनदमददमकैर्दीपकैः काम्यधूमस्तूपैधपैमनोजै हसुरभिफलैः पूज्ये साधुसिंहान् ॥ ___ ॐ ह्रीं अष्टाविंशति मूलगुण धारकेभ्यः साधु परमेष्ठिभ्योऽर्घ्य निर्वापामीति स्वाहा । ___ यस्यार्थ० शान्तिधारा, पुष्पांजलिः ।। एबमर्हत्सिद्धादीनभ्यर्च्य चत्वारिमंगलानि लोकोत्तम भूतानि शरणानि चायः सम्भाव्य सिद्धोपरिधर्मस्येत्थं पूजां कुर्यात् । ( इस प्रकार अर्हन्त आदि पंच परमेष्ठियोंकी पूजा करके नीचे लिखे चतारि मंगल, आदिको पूजा करे) शार्दूलविक्रीडितम् । भित्वा कर्मगिरिन प्रबुद्ध सकलोयादिकान्ताः शिवं पुंसां शुद्धिविशेषतोऽच्छमनसा सेवाविधौ पश्यताम् ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy