________________
३४० ] दि० जैन व्रतोद्यापन संग्रह ।
ॐ ह्रीं पंचेन्द्रिय विषयविरतेभ्यः पंचाचारनिरतेश्य आचार्य परमेष्ठिभ्यो जलं गन्धं अक्षतं पुष्पं नैवेद्य दीपं धूपं फलमध्यंच निर्मपामीति स्वाहा ।
स्रग्धरा । सामोदः स्वच्छतोयै रूपहिततुहिनैश्चन्द्रनः स्वर्गलक्ष्मीलीलाध्यैरक्षतौर्मिलदलिकुसुमै रुदमैनित्य हृद्यः । नैवेद्य नव्यजाम्बूनदमद दमकै र्दीपकः काम्यधूमस्तू धूंगैमनोजै हसुरभिफलैः पूजये धर्मसूरीन् । __ॐ ह्रीं पंचेन्द्रियविषयविरतेभ्यः सूरीभ्योऽयं निर्वपामीति स्वाहा ।
यस्यार्थ० शांतिधारा, पुष्पांजलिः । साङ्गोपाङ्गागमज्ञाः सुविहितमहिताः सूक्तियुक्तिप्रपंचविद्यानिष्पन्दतृष्णातरलितमनसः प्रीणयन्तो विनेयान् । कीर्तिस्तम्भायमाना निपुणमतिधनाः शक्तिसत्कोषवन्तः ख्याता लोकेऽत्र लोकोत्तमशरणतया
येऽचयेऽध्यापकांस्तान् ॥ ॐ ह्रीं निरन्तरधोरदुःखावर्तविवर्तन चतुर्गतिपरिवर्तनार्ण वनितुर्यास्तीर्णमनोरथ महारथमनस्कारविनेयाचारप्रवचनानुसासन व्यसनानामपियोगसुधारसायनाभ्यास सनिकृष्यमाणाजरामरत्वपयोमहिम्ना मङ्गललोकोत्तम शरण भूतानामुपाध्याय परमेष्ठिना मष्टतयोमिष्टि करोमीति स्वाहा ।