SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३४० ] दि० जैन व्रतोद्यापन संग्रह । ॐ ह्रीं पंचेन्द्रिय विषयविरतेभ्यः पंचाचारनिरतेश्य आचार्य परमेष्ठिभ्यो जलं गन्धं अक्षतं पुष्पं नैवेद्य दीपं धूपं फलमध्यंच निर्मपामीति स्वाहा । स्रग्धरा । सामोदः स्वच्छतोयै रूपहिततुहिनैश्चन्द्रनः स्वर्गलक्ष्मीलीलाध्यैरक्षतौर्मिलदलिकुसुमै रुदमैनित्य हृद्यः । नैवेद्य नव्यजाम्बूनदमद दमकै र्दीपकः काम्यधूमस्तू धूंगैमनोजै हसुरभिफलैः पूजये धर्मसूरीन् । __ॐ ह्रीं पंचेन्द्रियविषयविरतेभ्यः सूरीभ्योऽयं निर्वपामीति स्वाहा । यस्यार्थ० शांतिधारा, पुष्पांजलिः । साङ्गोपाङ्गागमज्ञाः सुविहितमहिताः सूक्तियुक्तिप्रपंचविद्यानिष्पन्दतृष्णातरलितमनसः प्रीणयन्तो विनेयान् । कीर्तिस्तम्भायमाना निपुणमतिधनाः शक्तिसत्कोषवन्तः ख्याता लोकेऽत्र लोकोत्तमशरणतया येऽचयेऽध्यापकांस्तान् ॥ ॐ ह्रीं निरन्तरधोरदुःखावर्तविवर्तन चतुर्गतिपरिवर्तनार्ण वनितुर्यास्तीर्णमनोरथ महारथमनस्कारविनेयाचारप्रवचनानुसासन व्यसनानामपियोगसुधारसायनाभ्यास सनिकृष्यमाणाजरामरत्वपयोमहिम्ना मङ्गललोकोत्तम शरण भूतानामुपाध्याय परमेष्ठिना मष्टतयोमिष्टि करोमीति स्वाहा ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy