________________
-
दि० जैन व्रतोद्यापन संग्रह । [ ३३९ ___ॐ ह्रीं कर्माष्टक विमुक्तभ्यः सिद्ध भ्यो जलं गन्ध मक्षतं पुष्प चरु दीपं धूपं फल मयं च निनपामीति स्वाहा । सामोदः स्वच्छतोयै रूपहिततुहिनैश्चन्दनै स्वर्गलक्ष्मी । लीलाध्यौं रक्षतौर्मिलदलिकसुमै रुद्गमैर्नित्यायः ॥ नैवेद्य नव्यजाम्बू नदमददमकै र्दीपकैः काम्यधूमस्तूपधू पैमनोजैगृहसुरभिफलैः पूजये सिद्धनाथान् ॥
ॐ ह्रीं कर्माष्टक विमुक्तभ्यः सिद्धिभ्योऽयं निर्वपामीति स्वाहा । यस्यार्थ० । शान्तिधारा । पुष्पांजलिः ।
स्रग्धरा । व्यक्ताशेषश्रुतोपस्कृतिकषितमस्काण्डगम्भीरधीरस्वान्ताः पड्विंशदुच्चः स्फुरदसमगुणाः पञ्चमुक्त्यै स्वयं ये । आचारनाचरन्तः परमकरुणया चारयन्तो मुमुक्षुन् लोकाग्रण्यः, शरण्यान् गणधर वृषभान मङ्गलं तान्महामि ___ ॐ ह्रीं व्यवहाररत्नत्रयावधान समुद्भिद्यमाननिश्चय रत्नत्रयैकलाभमनु भवन्त मानन्दसान्द्र सुद्धस्वात्मान भर्भिमिविशमानानां विश्वस्वरूपोपलब्धि प्रेयसी दृढतर परिरम्भ सुखाभिलाषुक मुमुक्षुवर्गानुग्रहैक सर्गाय मानांतः करणानां मङ्गललोकोत्तमशरणभूतार्थानामाचार्य परमेष्ठिनामष्टतयी मिष्टि करोमीति स्वाहा ।