________________
३३८ |
दि० जन व्रतोद्यापन संग्रह । नैवेद्यैर्नव्य जाम्बूनदमद दमके दीपकैः काम्यधूमस्तूपै पै मनोज्ञगृहसुरभि फलैः पूजयेत्वादिशम् ॥
ॐ ह्रीं घातिचतुष्टयरहितेभ्यो नवकेवललब्धिसमन्वितेभ्योऽद्धयो जलादिकमर्थ्यं निर्वपामीति स्वाहा । यस्थार्थं क्रियते पूजा तस्य शांतिर्भवेत्सदा । शांतिक पौष्टिक चैव सर्वकार्येसु सिद्धिदा || ( यह पढ़कर शांतिधारा देवे और पुष्पांजलि क्षेपण करे ) शार्दूलविक्रीडितम् ।
प्रत्येकार्पित सप्तभंगयुपहितै धर्मैरनन्तैर्युतान् । श्रीव्योद्ध दतदत्ययैरनुगतान्सर्वज्ञताशोभितान् । सच्चतन्य चमत्कृति प्रविल सन्मोदाब्धिमध्य स्थितान् । भक्त्या मंगल लोकवय शरणान्येतहि सिद्धान्यजे । ॐ ह्रीं सामग्री विशेष विश्लेषिता शेष कर्ममल कलङ्कपङ्कतया सांसिद्धिका त्यन्तिक विशद्धि विशेष विभवा दभिव्यक्त परमोत्कुष्ट सम्यक्त्वादिगुणाष्टक विशिष्ट मुदितोदित स्वपरप्रकाशात्मक चिच्चमत्चकारमात्रपरतन्त्र परमानन्देकमयीं निर्गतानन्तपययितयैक किञ्चिदनवरता स्वाद्यमान लोकोत्तर परम मधुर स्वरस स्वभर निभर कोटरथ्यमधिष्ठितां परमात्मता ना संसार मनासादित पूर्वामपुनरावृत्याधिष्ठितानां लोकोतमशरणभूतानां सिद्धपरमेष्ठिना मष्टतयी मिष्टि करोमीति स्वाहा |