SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ शान्तिचक्रोद्यापन विधान । अथाधिवास्य चिद्र प मित्यादिविधिनापरम् । ब्रह्माईदादीन् धर्मश्च मध्येमण्डलमर्चय ॥ (प्रथम देवशास्त्रगुरुसिद्ध और कलिकुण्ड पूजा करे ) ॐ परमब्रह्म यज्ञप्रतिज्ञानायकणिकान्तः पुष्पाजलिं क्षिपेत् । शार्दूलविक्रीडितम् । प्रत्यर्थिवजनिर्जयानिशलसद्धीवीर्यदृक्शर्मणोलोकेषू त्रिषू मङ्गलोत्तमतपाख्यातान् पवित्रात्मनः। धर्मं च व्रजतोहृदावदधतोमुक्तिप्रियामात्मनोलोकेशामरपूजितानधभिदः प्रा मितानहतः ॥ ____ॐ ह्रीं अरिप्रमथनाद्रजोरहस्यनिरसनाच्चसमुद्भिनानन्तज्ञानादिचतुष्टयतया शुक्रादिकता मनन्तसंभाविनीमहणा महंतां मंगलङ्गत्वेन लोकोत्तम शरणभूतानामहत्परमेष्ठिनोमष्टतयीमिष्टि करोमीति स्वाहा । स्रग्धरा। सामोदैः स्वच्छतोयै रूपहिततुहिन श्चन्दनै स्वर्गलक्ष्मीलीलाध्यें रखतौघे मिलदलीकुसुमै रुग्दमै नित्यहृद्यैः ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy