________________
३३६ ] दि० जैन व्रतोद्यापन संग्रह। सुविधेः कथितः शुक्रः सु व्रतस्यशनैश्चरः । नेमिनाथस्य राहुः स्यात् केतुः श्रीमल्लिपार्श्वयोः॥ जिनागारे गतः कृत्वा ग्रहणां शान्ति हेतवे । नमस्कार, ततोभक्त्या जपेदष्टोत्तरं शतम् ॥ भद्रबाहुरुवाचैन, पंचम श्रुतकेवली ।। विद्याप्रवादतः पूर्वाद्, ग्रहशान्तिविधिं शुभम् ॥ आदित्यादिग्रहाः सर्गे, सनक्षत्राः सुराश्च ये । कुर्वन्तु मङ्गल तस्य, पूजाकतुरस्य ते ॥ ___ णमो अरहंताणं णमो सिद्धाणं णमो आइरियाणं, णमो उवज्झायाणं णमो लोए सव साहणं ।'
इस महामन्त्रका १०८ वार जाप करना चाहिये । __ॐ आँ क्रौं ह्रीं श्रीं सूर्य चन्द्र मङ्गल बुध गुरू शुक्र शनि राहु केत्वादयः सर्वे ग्रहाः शांन्ति पुष्टि तुष्टिश्च कुर्वन्तु२ स्वाहा ।
इत्याशीर्वादः ।
पुष्पांजलिं क्षिपेत् । नवग्रह होम करणाच्छान्तिर्भवतु । ॥ इति श्रीजिनसागरकृत नवग्रह पूजा समाप्तः ।।
40