________________
दि० जैन व्रतोद्यापन संग्रह |
अथ केतुमहाग्रह पूजा |
कृष्ण ध्वजा कृष्ण सुवर्ण धारी, छायाग्रहो पुण्य वियग्विहारि ।
एकादशस्थः संभवन्प्रपूज्य, केतु ग्रह त' परिपूजयामि ॥
३३० ]
ॐ आं क्रीं ह्रीं कृष्णवणं सर्वलक्षण सम्पूर्ण हे केतुमहाग्रह अत्रागच्छागच्छेत्याह्वानम् । स्थापनम् । सन्निधिकरणं ।
ॐ केतुमहाग्रहाय स्वाहा - इत्यादयः १४ वलयः । इदमर्घ्य मित्यादिकमर्घ्यम ।
यस्यार्थ० शान्तिधारा, पुष्पाञ्जलिः ।
भक्ष्य-बली मालुपर (कालीरोटी), उडदकी गुगरी, दानीका दातुन, काली ध्वजा; जनेउ, १ पैसो
ॐ आँ क्रीं ह्रीं ह्रः फट् केतु महाग्रहाय नमः अस्य यजमानस्य सर्व शान्तिं कुरू कुरू स्वाहा । शार्दूलविक्रीडितम् ।
-
श्रीनन्नेमि जगोत्र वंशज महा सम्पूर्ण मेघद्य तिगृद्धारूढ महाचलोऽतिधनवान् श्री पुण्य मूर्तिर्वरः अष्टाशीतिसहस्रयोजन महाविस्तीर्णदेहः सखा केत्यैकादशव गलग्नफलदाः कुर्वन्तु ते मङ्गलम् ॥
इत्याशीर्वादः ।