SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ दि० जैन व्रतोद्यापन संग्रह | अथ केतुमहाग्रह पूजा | कृष्ण ध्वजा कृष्ण सुवर्ण धारी, छायाग्रहो पुण्य वियग्विहारि । एकादशस्थः संभवन्प्रपूज्य, केतु ग्रह त' परिपूजयामि ॥ ३३० ] ॐ आं क्रीं ह्रीं कृष्णवणं सर्वलक्षण सम्पूर्ण हे केतुमहाग्रह अत्रागच्छागच्छेत्याह्वानम् । स्थापनम् । सन्निधिकरणं । ॐ केतुमहाग्रहाय स्वाहा - इत्यादयः १४ वलयः । इदमर्घ्य मित्यादिकमर्घ्यम । यस्यार्थ० शान्तिधारा, पुष्पाञ्जलिः । भक्ष्य-बली मालुपर (कालीरोटी), उडदकी गुगरी, दानीका दातुन, काली ध्वजा; जनेउ, १ पैसो ॐ आँ क्रीं ह्रीं ह्रः फट् केतु महाग्रहाय नमः अस्य यजमानस्य सर्व शान्तिं कुरू कुरू स्वाहा । शार्दूलविक्रीडितम् । - श्रीनन्नेमि जगोत्र वंशज महा सम्पूर्ण मेघद्य तिगृद्धारूढ महाचलोऽतिधनवान् श्री पुण्य मूर्तिर्वरः अष्टाशीतिसहस्रयोजन महाविस्तीर्णदेहः सखा केत्यैकादशव गलग्नफलदाः कुर्वन्तु ते मङ्गलम् ॥ इत्याशीर्वादः ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy