________________
दि० जेन तोद्यापन संग्रह । अथ यक्ष पजा।
__उपजातिः। संपूज्यपक्षं धरणेन्द्रयक्षं,
सुकुमपृष्ठातुलवाहनस्थम् । तमालनीलाज्जन पार्श्वनाथः,
क्रमानतं तप्रयजामि शान्यै ॥५॥ ॐ आं क्रां ह्रीं धरणेन्द्रमहायक्ष ! अत्रागच्छागच्छेत्याह्वानम स्थापनम् , सन्निधिकरणम् ।
ॐ ह्रीं धरणेद्राय स्वाहा-इत्यादयः १४ वलयः । इदमर्ध्यमित्यादिकमाम् ।।
यस्यार्थः । शान्तिधारा । पुष्पांजलि ।
अथ यक्षी पूजा। पद्मावती पाजिनस्य भक्तां,
चतुर्भुजां बिद्र म कान्तवर्णाम् । पाशांकुशाक्षाम्बुजचारुहस्तां,
पद्मासनां क टसपगाधाम् ॥ ॐ आं क्रां ह्रीं विद्रुमवणे चतुर्भुजे पाशाशामय फल हस्ते श्री पार्श्वनाथस्य शासनदेवते ! पद्मावतोदेवी ! अत्रा गच्छागच्छेत्याह्वानम्, स्थापनम सन्निधिकरणम् ।
ॐ पद्मावतीदेव्यै स्वापारयादयो १४ वलयः ।