________________
३२८ ]
दि. जैन व्रतोखापन संग्रह । बलाइकै वैरियशैरुपद्रु तो,
महामना यो न चाल योगतः।।१॥ बृहत्फणामण्डल मण्डपेन,
यं स्फुरत्तडिपिङ्गरुचोपसर्गिणाम् । जुगूह नागोधरणोधराधरं,
विराग संध्यतडिदम्बुदो यथा ॥२॥ स्वयोग निस्त्रिंश निशातधारया,
निशात्य यो दुर्जय मोहवि द्विषम् । अवाप दार्हन्त्य मचित्यमद्भुत,
त्रिलोकपूजातिशयास्पद पदम् ॥३॥
यमीश्वरं बीक्ष्य विधूतकल्मष,
तपोधनास्तेऽपि तथा बुभूषवः । बनौकसः स्वश्रमवन्ध्यबुद्धयः,
शमोपदेशं शरणं प्रपेदिरे ॥४॥
स सत्यविद्यां तपसां प्रणायकः,
समग्रधोरुपकुलाम्बरांशुमान् । मया सदा पागे जिनः प्रणम्यते, विलीन मिथ्यापथ दृष्टि विभ्रमः ॥५॥
इति स्तोत्राय॑म् ।