SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३२८ ] दि. जैन व्रतोखापन संग्रह । बलाइकै वैरियशैरुपद्रु तो, महामना यो न चाल योगतः।।१॥ बृहत्फणामण्डल मण्डपेन, यं स्फुरत्तडिपिङ्गरुचोपसर्गिणाम् । जुगूह नागोधरणोधराधरं, विराग संध्यतडिदम्बुदो यथा ॥२॥ स्वयोग निस्त्रिंश निशातधारया, निशात्य यो दुर्जय मोहवि द्विषम् । अवाप दार्हन्त्य मचित्यमद्भुत, त्रिलोकपूजातिशयास्पद पदम् ॥३॥ यमीश्वरं बीक्ष्य विधूतकल्मष, तपोधनास्तेऽपि तथा बुभूषवः । बनौकसः स्वश्रमवन्ध्यबुद्धयः, शमोपदेशं शरणं प्रपेदिरे ॥४॥ स सत्यविद्यां तपसां प्रणायकः, समग्रधोरुपकुलाम्बरांशुमान् । मया सदा पागे जिनः प्रणम्यते, विलीन मिथ्यापथ दृष्टि विभ्रमः ॥५॥ इति स्तोत्राय॑म् ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy