________________
दि० जैन व्रतोद्यापन संग्रह |
शार्दूलविक्रीडितम् ।
श्रीपंचाननपीठमध्यविलसत्पाठीनपीठस्थिताश्वातुर्लक्षप्रमाणयोजनमहाकाय प्रसवात्मकाः । सिंहारूढ कराल वक्रकुटिलाः श्याम प्रभाभाजिनोराहु कादशवर्गलग्नफलदाः कुर्वन्तु ते मङ्गलम् ॥ इत्याशीर्वादः ।
अथ केतुमहाग्रह पूजा ।
शालिनीच्छन्दः ।
काशीनाथं विश्वसेनस्यसूनु,
भोगीन्द्राङ्क पार्श्वनाथ' च चाये |
[ ३२६
पद्मावत्याः स्वामिन ब्रह्मनाथ, नागेन्द्राद्यैर्ध्वस्तघोरोपसर्गम् ॥
ॐ ह्रीं नमोः पार्श्वजिनेन्द्र ! अत्रावतरावतरेत्याहवानम, स्थापनम, सन्निधिकरणम् ।
ॐ ह्रीं जलं गन्धमित्यादिक मर्घ्यम् । यस्यार्थं ० शान्तिधारा पुष्पांजलिः ।
स्तोत्रम् |
वंशस्थवृत्तम् ।
तमालनीलैः सधनुस्तचिद्गुणैः, प्रकीर्णभीका निमावृष्टिभिः ।