SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ दि० जैन व्रतोद्यापन संग्रह | शार्दूलविक्रीडितम् । श्रीपंचाननपीठमध्यविलसत्पाठीनपीठस्थिताश्वातुर्लक्षप्रमाणयोजनमहाकाय प्रसवात्मकाः । सिंहारूढ कराल वक्रकुटिलाः श्याम प्रभाभाजिनोराहु कादशवर्गलग्नफलदाः कुर्वन्तु ते मङ्गलम् ॥ इत्याशीर्वादः । अथ केतुमहाग्रह पूजा । शालिनीच्छन्दः । काशीनाथं विश्वसेनस्यसूनु, भोगीन्द्राङ्क पार्श्वनाथ' च चाये | [ ३२६ पद्मावत्याः स्वामिन ब्रह्मनाथ, नागेन्द्राद्यैर्ध्वस्तघोरोपसर्गम् ॥ ॐ ह्रीं नमोः पार्श्वजिनेन्द्र ! अत्रावतरावतरेत्याहवानम, स्थापनम, सन्निधिकरणम् । ॐ ह्रीं जलं गन्धमित्यादिक मर्घ्यम् । यस्यार्थं ० शान्तिधारा पुष्पांजलिः । स्तोत्रम् | वंशस्थवृत्तम् । तमालनीलैः सधनुस्तचिद्गुणैः, प्रकीर्णभीका निमावृष्टिभिः ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy