________________
३२६ ]
दि० जैन व्रतोद्यापन संग्रह |
ॐ कुष्माण्डिनी देव्यै स्वाहा - इत्यादयो १४ वलयः । इदमर्घ्यमित्यादिकमर्घ्यम् । यस्यार्थं । शांतिधारा । पुष्पांजलिः ।
अथ राहुग्रह पूजा । उपजातिः ।
निजेन चिम्बेन दिने दिने च
षष्टे च मासे शशिनो विमानम् ॥
प्रच्छादयन्त परितर्पयामि
राहु स्वभावात्परितुष्यमाणम् ॥
ॐ आं क्रीं ह्रीं कृष्णवर्ण सर्वलक्षणसम्पन्न हे राहुमहाग्रह अचागच्छागच्छेत्याह्वानम, स्थापनम, सन्निधिकरणम् । ॐ राहुमहाग्रहाय स्वाहा - इत्यादयो १४ वलयः, इदमर्घ्यमित्यादिकमर्ध्य 1
यस्यार्थ शातिधारा, पुष्पांजलिः ।
भक्ष्य - उडदकी घुंघरी, बडा, लापसी, दर्भका दातुन, १ पैसा । इन सबको
हरी ध्वज, लाखका धूप, जनेऊ, ऋत्य दिशा के कोण में अर्पित करे ।
०
जाप्य मन्त्रम् ।
ॐ आं क्रां ह्रीं हृः फट राहुमहाग्रहाय नमः, अस्य यजमानस्य सर्वेशांतिं कुरुकुरु स्वाहा ।