________________
दि० जेन व्रतोद्यापन संग्रह। [ ३२४ अथ यन पूजा।
वंशस्थवृत्तम । गोमेदयक्षं त्रिमुख प्रसूनगं
नृवाहन नेमिजिनस्य षड भुजम् । त्रिशूलपाशाङ्कश चापमार्गणे
रुदीर्णहस्त सकलैयजाम्यहम् ।। ॐ आं क्रीं ह्रीं सुर्वालयक्ष ! अत्रागच्छगच्छेत्यावाहनम् स्थापनम, सन्निधिकरणम् ।
ॐ सर्वाहयक्षाय स्वाहा । इत्यादयः १४ वलयः इदमध्ये मित्यादिकमर्यम् ।
यस्यार्थ० । शांतिधारा । पुष्पांजलिः ।
अथ पती पूजा।
उपेन्द्रव्रजा। अरिष्टनेमेजिनपुगवस्य
प्रभाविनींशासनपुण्यदेवीम् । यजेऽम्बिकां सिंहगतिं सुनीलां
भुजद्वयाङ्गां विपवित्रपत्राम् ॥ * आं क्रां ह्रीं नीलवर्णं द्विभुजे सहकारफलवारिणि सिंहवाहने श्रीनेमिनाथस्यशासनादेवते !"कुष्माण्डिनीदेवि । अत्रागच्छापमानाला
निकिगं ।