________________
३२४ ]
दि. जैन व्रतोद्यापन संग्रह। नीलजयजदलराशिवपुः,
___ सहबन्धुभिगरुड्केतुरीश्वरः ॥ ५ ॥ हलमृच्च ते स्वजन,
भक्तिमुदितहृदयौ जनेश्वरौ। धर्म विनय रसिकौ सुतरां,
चरणार विन्द युगलं प्रणमेतु ॥६॥ ककुदं भुवः खचरयोषि,
दुषित शिखरै रलंकृतः ।।
मेघपटल परिचीत तट,
स्तवलक्षणानिलिखितानि वज्रिणा ॥७॥ वहतीति तीर्थमृषिभिश्व,
सततमभिगम्यतेऽद्य च । प्रीति विततहृदयः परितो,
भृशं मूर्जयन्त इति विश्रुतोचलः ॥ ८॥ बहिरन्तरप्युभयथा च,
करणमविघाति नार्थकत् । नाथ युगपदखिलं च,
सदा त्वमिदं तलामलकवद्विवेदिथ ॥९॥ अतएव ते बुधनुतस्य
चरित गुणमद्भुतोदयम् । न्याय विहित मवधार्य जिने,
त्वयि सुप्रसन मनसः स्थितावयम् ॥१०॥
स्तोत्राध्यंम् ।