SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३२४ ] दि. जैन व्रतोद्यापन संग्रह। नीलजयजदलराशिवपुः, ___ सहबन्धुभिगरुड्केतुरीश्वरः ॥ ५ ॥ हलमृच्च ते स्वजन, भक्तिमुदितहृदयौ जनेश्वरौ। धर्म विनय रसिकौ सुतरां, चरणार विन्द युगलं प्रणमेतु ॥६॥ ककुदं भुवः खचरयोषि, दुषित शिखरै रलंकृतः ।। मेघपटल परिचीत तट, स्तवलक्षणानिलिखितानि वज्रिणा ॥७॥ वहतीति तीर्थमृषिभिश्व, सततमभिगम्यतेऽद्य च । प्रीति विततहृदयः परितो, भृशं मूर्जयन्त इति विश्रुतोचलः ॥ ८॥ बहिरन्तरप्युभयथा च, करणमविघाति नार्थकत् । नाथ युगपदखिलं च, सदा त्वमिदं तलामलकवद्विवेदिथ ॥९॥ अतएव ते बुधनुतस्य चरित गुणमद्भुतोदयम् । न्याय विहित मवधार्य जिने, त्वयि सुप्रसन मनसः स्थितावयम् ॥१०॥ स्तोत्राध्यंम् ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy