________________
दि० जैन व्रतोद्यापन संग्रह ।
इन्द्रवज्रा ।
एतेग्रहाः सर्व बल प्रभावा, मार्तण्ड मुख्या जगति प्रसिद्धाः ।
भव्यं प्रमोदं वितरन्तु नव्यं, देवाधि देवस्य पवित्र यज्ञे ॥
ॐ आँ क्रौं ह्रीं ह्रः मादित्य सोमाङ्गारक बुध बृहस्पति शुक्र शनि राहु केतु नवग्रहेभ्यः पूर्णार्थ्यां समर्पयामि, यज्ञभागे च यजामहे प्रतिगृह्यतां२ स्वाहा ।
[ २१
यस्यार्थ० । शांतिधारा । पुष्पांजलिः |
कार्पासवस्त्रादिसुधीतवस्त्रेः
काकूला दिसुपट्टकूलेः ॥
देवाङ्गवासोज्ज्वलदीप्तियुक्ते
राच्छादितांस्तान्प्रकरोमि देवान् ॥
इति पठित्वा वस्त्राच्छादनं कुर्यात् । ( मण्डल पर वका आच्छादन करे ) आदित्यो रोगहर्ता च सोमचिन्ताविनाशकृत् । मङ्गलो धरणीपुत्रः पूजितो मङ्गलप्रदः ॥ बुधो बुद्धिप्रदाता च सर्वकार्येषु सिद्धिदः । गुरुबुद्धिप्रदाता च शुक्रः संजीवनमदः ॥