________________
२६ ]
दि० जैन व्रतोद्यापन संग्रह |
ॐ ह्रीं पवित्रतर कल्कचूर्णेन जिनांगोद्धर्तनं करोमि स्वाहा । सुगन्ध कल्कचूर्णोद्धर्तनम् ।
सुगन्धित द्रव्योंसे भगवानकी प्रतिमाजीका लेपन करना । अथ लाजादिचूर्णोद्वर्तनम् ।
सुगन्धित ( खस आदि) से लेपन करना । सकलकलमलाजैर्मल्लिकाफुल्लजातैरिवसितसमवल जिचूर्ण प्रपूर्णैः । बहुलपरिमलौघैर्हारहारिद्रचूर्णैः ।
जिनपति महमुच्चैः संप्रसिंचे रजोभिः ॥ १ ॥
ॐ ह्रीं पवित्रलाजादिचूर्णोद्वर्तनम् ।
अथ नीराजनावतरणम् ।
वर्णानां प्रमुखैद्रव्यैर्जिनेन्द्रमवतारये । संसारसागरोत्तारं पूतं पूतगुणालयं ॥ १ ॥
ॐ ह्रीं समस्त नीराजनद्रव्यैर्दुरितमस्माकमपनयतु भगवान् स्वाहा । नोराजनावतरणं । कर्पूर अगरादिसे भगवानकी आरती करना ।
अथ कषायोदकस्नपनम् ।
कंको लैग्रन्थिपर्णागरु तुहिनजटा जातिपत्रैर्लवगैः श्रीखंडेलादिचूर्णैः प्रतनुभिरवधूलीं दुधूलीविमित्रैः | आलिप्तोद्वर्तशुद्धः समलयजरसैः कालः पिष्टपिंडैः प्लक्षादित्वकत्वायै जिनतनुमभितः स्नेहमाक्षालयामि ॥१॥