________________
दिन प्रतोद्यापन संग्रह।
। ३२१
अथ यती पूजा।
उपेन्द्रवजा। यजामिभक्तां मुनिसुव्रतस्य
सुनागरूढां बहुरूपिणीं त्वाम् । सुखेटखड्गोत्पल सद्वराङ्का
चतुर्भुजां चारु सुवर्णवर्णाम् ।। ॐ आं क्रां ह्रीं सुवर्णवणे चतुर्भुजे खड्गखेटफलवरदहस्ते ! मुनिसुव्रतनाथस्य शासनदेवते ! श्री सुगन्धिनीदेवी ! .अत्रागच्छागच्छेत्याहवानम् स्थापनम, सन्निधिकरणम् ।
ॐ सुगन्धिनी देव्यै स्वाहा-इत्यादयोः १४ वलयः । इदमध्यमित्यादिकमध्य॑म् ।।
यस्यार्थ० । शान्तिधारा । पुष्पांजलिः ।
अथ शनिग्रह पजा।
उपजातिः । छायासुतः सूर्यखचारिपुत्रो
यः कृष्णवर्णो रजनीशशत्रुः । अष्टारिगः सज्जनसौख्यकारी
शनीश्वर तपरिपूजयामि ॥ ॐ आं क्रां ह्रीं नीलवर्ण सर्वलक्षण सम्पन्न हे शनिमहाग्रह ! अत्रागच्छच्छेत्यावाहनम् स्थापन, सन्निधिकरणं ।
२१