________________
३२२ ]
दि० जैन व्रतोद्यापन संग्रह |
ॐ शनिमहाग्रहाय स्वाहा इत्यादयो १४ वलयः । इदमर्घ्यमित्यादिकमर्घ्यम् ।
यस्यार्थं ० । शान्तिधारा । पुष्पांजलिः ।
सक्ष्य — भात, बड़ा, उडदकी घुंगरी, खीजड़ाको दातुन, काली ध्वजा, घूप रालको, कस्तूरो मिश्रित गन्ध, जनेऊ, १ पैसा । इन सबको अग्नेय दिशाके कोण में अर्पित करे । जाप्य मन्त्रम् !
ॐ आं क्रौं ह्रीं ह्रः फट् शनि महाग्रहाय नमः । अस्ययजमानस्य सर्वशांतिं कुरु कुरु स्वाहा । शार्दूलविक्रीडितम् ।
श्रीमत्काश्यपगोत्र वंशज महा संपूर्णहेमद्युतिभक्ताभीष्टफलप्रदायिकमहासौराष्ट्र देशाधिपः । श्रीसूर्यात्मज मानवाणसधनुश्छायासुतो नीलवान् सौरेकादश वर्गलग्नफलदाः कुर्वन्तु ते मङ्गलं । इत्याशीर्वादः ।
अथ राहुग्रह पूजा ।
आर्या ।
शिवदेवी नयनांबुज, मधुप समुद्रादि विजयसमुत्पन्नम् । द्वारावतिनाथ त्वा मरिष्टनेमिं यजामि शंखाङ्कम् ॥
,
ॐ ह्रीं अहं नमो नेमि जिनेन्द्र ! अत्रावतरावतरेत्याह्वानं स्थापनम्, सन्निधिकरणम् ।