________________
३२० ।
दि० जन व्रतोद्यापन संग्रह ।
तव शिवमति विस्मयं यते यदपि च, वांगन सोऽयमोहितम् ।।
स्थिति जनन निरोधलक्षणं चरमचरं च जगत्प्रतिक्षणम । इति जिन सकलज्ञलाञ्छनं वचनमिदं वदतां वरस्य ते ॥ दुरित मलकलङ्कमष्टकं निरुपम योगबलेन निर्दहन् । अभवदभव सौख्यवान् भवान् ।
भवतु ममापि भवोपशातये ॥ ५ ॥ स्तोत्रार्घ्यम् ।
अथ यक्ष पूजा ।
वसन्ततिलका |
अष्टाननं वरदखेटक पाणपाणि
पुष्यत् फलं त्रिनयनं मुनिसुव्रतस्य ।
श्वेतं वृषस्थ मुरुकाय महाजयोग्र
भूषं महामि जिनयज्ञमहोत्सवेऽस्मिन् ॥
ॐ आं क्रीं ह्रीं श्वेतवर्ण ! हे त्रिनयनयक्ष ! अत्रागच्छागच्छेत्याह्वानं, स्थापनं सन्निधिकरणं ।
ॐ त्रिनयनयक्षाय स्वाहा - इत्यादयो १४ वलयः, इदमर्घ्यमित्यादिकमर्घ्यं ।
यस्यार्थ • शातिधारा, पुष्पांजलिः ।
•