________________
दि० जैन व्रतोद्यापन संग्रह ।
श्रीमद्भार्गव गोत्र वंशज महासंपूज्यपुण्यग्रहाः । शुक्रकादशवर्गलग्नफलदाः कुर्वंतु ते मङ्गलम् ||
इत्याशीर्वादः ।
अथ शनिग्रह पूजा ।
उपजातिः ।
[ ३१९
सुमित्रगोत्राधिपसत्कलत्र,
पुत्रः पवित्रो दुरितच्छिदस्त्री | नीलप्रभः सुव्रततीर्थनाथ:
संप्रार्च्छतेऽस्मिन् शुभकृत्प्रयोग ||
ॐ ह्रीं अहं नमो मुनिसुव्रत जिनेन्द्र ! अत्रावतरावतरेत्याह्वानम्, स्थापनं सन्निधिकरणं ।
ॐ ह्रीं मुनिसुव्रत जिनेन्द्राय जलं गन्धमित्यादिकमम यस्यार्थं ० शान्तिधारा, पुष्पांजलिः
1
अथ स्तोत्रम् |
अपरचक्रयच्छन्दः ।
अधिगतमुनिसुव्रतस्थितिमुनिवृषभो मुनिसुव्रतोऽनघः । मुनिपरिषदि निर्वमभवानुडुपरिषत्परिधीत सोमवत् ॥ परिणत शिखिकण्ठरागया कृतमंद निग्रहविग्रहाभया 1 भवजिततपसः प्रसूतया ग्रहपरिवेषरुचैव शोभितम् ॥ शशिरूचिशुक्ललोहित सुरभितर विरजोनिजं वपुः