________________
३१८ ]
दि० जैन व्रतोद्यापन संग्रह |
ॐ भ्रकुटीदेव्ये स्वाहा- इत्यादयः १४ वलयः, 'इदम' मित्यादिकमर्घ्यम | शान्तिधारा, पुष्पांजलिः । अथ शुक्रग्रह पजा । यः सव्यपाणौ शुचिदण्डधारी सुवामहस्ते च कमण्डलुं श्रित् ।
धौतव कविराज मुख्यां, तं शुकदेव परिपूजयामि ||
ॐ आं क्रौं ह्रीं श्वेतवर्ण सर्वलक्षणसम्पन्न - हे शुक्रमहाग्रह ! अत्रागच्छागच्छेत्याह्वानम् स्थापनं सन्निधिकरणं । ॐ शुक्र महाग्रहाय स्वाहा । इत्यादयः १४ वलयः इदमर्घ्यमित्यादिकमर्घ्यम् ।
यस्यार्थ । शान्तिधारा । पुष्पांजलिः ।
भक्ष्य-भात, बड़ा, उम्बरका दातुन, सफेद ध्वजा, दशांग धूप, चन्दन, सफेद फल, जनेउ, १ पैसा, इन सबको ऐशान दिशा के कोण में अर्पित करे ।
जाप्य मन्त्रम् ।
अस्य
यजमानस्य
ॐ आँ क्रीं ह्रीं ह्रः फट् शुक्र महाग्रहाय नमः । सर्व शान्तिं कुरू कुरू स्वाहा । शार्दूलविक्रीडितम् । श्वताङ्गा रजताद्रिसन्निभकराः श्वतध्वजाभार्गवाः ।
सु
つ
वाश्वाधिपका तुभुजधराः श्व ेताङ्गपत्राङ्किताः ॥