________________
दि० जैन व्रतोद्यापन संग्रह |
अथ यक्ष पूजा ।
वंशस्थवृत्तम
पलाच सूत्रोज्जलशक्तिसद्वरं,
चतुर्भुजं कूर्मगतं शुभं रूचा ।
अनन्तशक्यात्मक चिह्नरूपिणः,
[ ३१७
सुपुष्पदन्तस्य यजेऽजितं तथा ।
ॐ आं क्रों ह्री सुवर्णवर्ण चतुर्भुज स्वायुधवाहन वधूचिन्ह सपरिवार हे अजितयक्ष अत्रागच्छगच्छेत्याह्वानम् स्थापनम सन्निधिकरणं ।
ॐ अजितयक्षाय स्वाहा - इत्यादयो १४ वलयः 'इदमर्घ्य' मित्यादिकमर्घ्यम ।
यस्यार्थ • शान्तिधारा, पुष्पाञ्जलिः ।
अथ यक्षी पूजा ।
उपजाति ।
श्री पुष्पदन्तस्य महादिकालीं सुकूर्मपृष्टादिगतां यजामि ।
कृष्णां लसन्मुग्दरवज्रहस्तां
वरोल्लसत्सवर्ती पवित्रां ॥
ॐ आं फ्रां ह्रीं कृष्णवर्णे चतुर्भुजे मुग्दाबचफलवरदहस्ते कर्मवाहने श्री पुष्पदन्तस्य शासनदेवते भ्रकुटीदेवी ! अत्रागच्छ गच्छेत्यावाहनम् स्थापनम, सन्निधिकरणम् ।