SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३१६ ] दि० जेन व्रतोद्यापन संग्रह । - - - - अथ स्तोत्रम् । उपजातिः । एकान्तदृष्टि प्रतिषेधितत्त्वं, प्रमाण सिद्ध तदतत्त्वभावम् ।। त्वया प्रणीतं सुविधे ! स्वधाम्ना, नैतत्समालीपढ़पदं त्वदन्यः ।। तदेव च स्यान्न तदेव च स्या, तथा प्रतीते स्तव तत्कथचिंत् । नात्यन्त मन्यत्व मनन्यता च, विधेर्निषधस्य च शन्यदोषात् ॥२॥ नित्यं तदेवेद मिति प्रतीते, न नित्यमन्यत्प्रतिपत्ति सिद्धः। न तद्विरुद्ध बहिरन्तरङ्ग, निमित्तनैमित्तिकयोगतस्ते ॥३॥ अनेकमेकं च पदस्य वाच्य, वृक्षा इति प्रत्ययवत्प्रकृत्य । आकाक्षिल्लणः स्यादिति वै निपातो, गणानपेक्षे नियमोऽपवादः ॥४॥ • गुणप्रधानार्थमिदं हि वाक्य जिनस्य ते तद्विषतामपथ्यम् । ततोऽभिवन्धं जगदीश्वराणां, ममापि साधो स्तव पादपमम् ॥॥ स्तोत्राघ्यम् ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy