________________
३१६ ]
दि० जेन व्रतोद्यापन संग्रह ।
-
-
-
-
अथ स्तोत्रम् ।
उपजातिः । एकान्तदृष्टि प्रतिषेधितत्त्वं,
प्रमाण सिद्ध तदतत्त्वभावम् ।। त्वया प्रणीतं सुविधे ! स्वधाम्ना,
नैतत्समालीपढ़पदं त्वदन्यः ।। तदेव च स्यान्न तदेव च स्या,
तथा प्रतीते स्तव तत्कथचिंत् । नात्यन्त मन्यत्व मनन्यता च,
विधेर्निषधस्य च शन्यदोषात् ॥२॥ नित्यं तदेवेद मिति प्रतीते,
न नित्यमन्यत्प्रतिपत्ति सिद्धः। न तद्विरुद्ध बहिरन्तरङ्ग,
निमित्तनैमित्तिकयोगतस्ते ॥३॥ अनेकमेकं च पदस्य वाच्य,
वृक्षा इति प्रत्ययवत्प्रकृत्य । आकाक्षिल्लणः स्यादिति वै निपातो,
गणानपेक्षे नियमोऽपवादः ॥४॥ • गुणप्रधानार्थमिदं हि वाक्य
जिनस्य ते तद्विषतामपथ्यम् । ततोऽभिवन्धं जगदीश्वराणां, ममापि साधो स्तव पादपमम् ॥॥
स्तोत्राघ्यम् ।