SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ दि० जैन व्रतोद्यापन संग्रह । [३१५ भक्ष्य-भात, बड़ा, पीपलका दातुन, ध्वजा पीलो, केशरगन्ध, पीला पुष्प, दशांग घूप, जनेउ, १ पंसा। इन सबको उत्तर दिशामें अर्पित करे । जाप्य मन्त्रम्। ॐ आं क्रों ह्रीं ह्रः फट बृहस्पतिमहाग्रहाय नमः, अस्य यजमानस्य सर्वशांति कुरुकुरु स्वाहा । शार्दूलविक्रीडित। .. कालज्ञः सुरमन्त्रिणां सुरगुरु थातुर्भुजो वाक्पतिः सर्वत्रापि समस्तलोक जजनैः संपूज्यमानो गिराम । आचार्यः सुरवन्धभूसुरकुलो धीरोऽक्षमालाधरोगाग्रौंकादशवर्ग लग्न फलदा कुर्वन्तु ते मङ्गलम् ॥ इत्याशोल्दः । अथ शुक्रग्रह पूजा । जयरामारमण्याश्च सुग्रीवस्य च सूनूकम् । पुष्पदन्त यजे यज्ञे पुष्पदन्त वरप्रभम् ॥ ॐ ह्रीं अहं नमः पुष्पदन्त जिनेन्द्र ! अत्रावतरावतरेत्याह्वान स्थापनम । सन्निधीकरणं । ॐ ह्रीं पुष्पदन्ताय जलगन्धमित्यादिकमयम् । यस्यार्थ० शान्तिधारा पुष्पांजलयः ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy