________________
दि० जैन व्रतोद्यापन संग्रह । [३१५ भक्ष्य-भात, बड़ा, पीपलका दातुन, ध्वजा पीलो, केशरगन्ध, पीला पुष्प, दशांग घूप, जनेउ, १ पंसा। इन सबको उत्तर दिशामें अर्पित करे ।
जाप्य मन्त्रम्। ॐ आं क्रों ह्रीं ह्रः फट बृहस्पतिमहाग्रहाय नमः, अस्य यजमानस्य सर्वशांति कुरुकुरु स्वाहा ।
शार्दूलविक्रीडित। .. कालज्ञः सुरमन्त्रिणां सुरगुरु थातुर्भुजो वाक्पतिः सर्वत्रापि समस्तलोक जजनैः संपूज्यमानो गिराम । आचार्यः सुरवन्धभूसुरकुलो धीरोऽक्षमालाधरोगाग्रौंकादशवर्ग लग्न फलदा कुर्वन्तु ते मङ्गलम् ॥
इत्याशोल्दः ।
अथ शुक्रग्रह पूजा । जयरामारमण्याश्च सुग्रीवस्य च सूनूकम् । पुष्पदन्त यजे यज्ञे पुष्पदन्त वरप्रभम् ॥ ॐ ह्रीं अहं नमः पुष्पदन्त जिनेन्द्र ! अत्रावतरावतरेत्याह्वान स्थापनम । सन्निधीकरणं । ॐ ह्रीं पुष्पदन्ताय जलगन्धमित्यादिकमयम् ।
यस्यार्थ० शान्तिधारा पुष्पांजलयः ।