________________
३१४ ] दि. जैन. व्रतोद्यापन संग्रह ।
ॐ मातङ्गयक्षाय स्वाहा इत्यादयः १४ वलयः । इदमय॑मित्यादिकमय॑म् ।
यस्यार्थ० । शान्तिधारा । पुष्पांजलिः ।
अथ पनी पूजा। सिद्धायनी संमतिनाथभक्तां सुवर्णवर्णा वरदप्रसस्ताम् । प्रतीतसत्पुस्तकपाणिपूज्यां यजे समुद्रासनसुस्थिराङ्गीम् ॥
ॐ आं क्रां ह्रीं सुवर्णवर्णे सिद्धायनीयक्षि ! अत्रागच्छगच्छेत्याह्वानम् , स्थापनं, सन्निधिकरणम् ।
ॐ सिद्धायन्यै स्वाहा । इत्यादयः १४ वलयः। इदमयमित्यादिकमय॑म् ।
यस्यार्थ० शांतिधारा, पुष्पांजलिः ।
बहरात ग्रह पूजा। यः स्वर्गलोके सुरंराज मंत्री, पयःप्ररादिघृतैः सुतुष्टः । वियद्विहारीबलिभक्षकः सन्, बृहस्पति तं परिपूजयामि ॥
ॐ आं क्रां ह्रीं सुवर्णवर्ण सर्वलक्षणसम्पूर्ण स्वायुधवाहन वधूचिह्न सपरिवार हे बृहस्पतिमहाग्रह ! अत्रागच्छागच्छेत्या ह्वानम् स्थापनम् , सन्निधिकरणम्
बृहस्पतिग्रहाय स्वाहा। इत्यादयः १४ वलयः, इदममित्यादिकमय॑म् ।
यस्यार्थ० शान्तिधारा, पुष्पांजलिः ।