SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ - दि० जैन व्रतोद्यापन संग्रह। जय भक्त्य वतं सकलं, तव देव मतं समन्तभद्रं सकलम् ॥ वसन्ततिलका । श्रीवर्धमान मकलङ्क मनिन्द्यवन्ध पादारविन्दयुगलं प्रणिपत्य मूर्ना । भव्यैकलोकनयनं परिपालयन्तं स्याद्वादवतेपरिणामि समन्तभद्रम् ॥ वसन्ततिलका। ये संस्तुता विविधभक्ति समेतभक्त रिन्द्रादिभि विनतमौलिमणिप्रभाभिः । उद्योतितांघ्रियुगलाः सकलाववोधा स्ते नो दिसन्तु विमलां कमलां जिनेन्द्राः । ___ इति स्तोत्राय॑म् । अथ यक्ष पूजा। उपजातिः । सुधर्म चक्राङ्कित चारुहस्तकं मातङ्गयक्षं द्विभुजं वरोत्करम् । भी वधमानस्य समातुलिङ्गक समुग्दवर्ण जिनवाहन यजे ॥ * आं क्रां ह्रीं मातङ्गयक्ष ! अत्रावतरावतरेत्याह्वानम् , स्थापनम् , सन्निधिकरणम् ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy