________________
३१२ |
द० जैन व्रतोद्यापन संग्रह ।
भासोडुस भासितगा,
सोम इव व्योम्नि कुन्दशोभासितया || तव जिनशासनविभवो,
जयति कलावपि गुणानुशासन विभवः । दोषकशासन विभवः,
स्तुवन्ति चैनं प्रभाकृशाशन विभवः । अनवद्यः स्याद्वादस्तव दृष्टेष्टाविरोधतः स्याद्वादः ॥ इतरो न स्याद्वादो द्वितयविरोधान्मुनीश्वरास्याद्वादः || त्वमसि सुरासुरमहितो,
ग्रन्थिकसत्त्वाशय प्रणामामहितः ।
लोकत्रय परमहितो
Sनावरण ज्योति रुज्ज्वलद्धाम हितः ॥ सभ्यानामभिरुचितम्,
ददासि गुणभूषणं श्रिया चारुचित्तम् । मग्नं स्वस्यां रुचितम्,
जयसि च मृगलाच्छनं स्वकान्त्या रुचितम् ॥ त्वं जिन गतमदमाय, स्तवभावानां मुमुक्षुकामदमायः । श्रेयान् श्रीमदमायस्त्वयाः, समादेशि सप्रयामदमायः ॥ गिरिभित्त्यवदानवतः, श्रीमतइवदन्तिनः स्त्रवद्दानवतः । तव शमवादानवतो, गतमूर्जित मपगत प्रमादानवतः ॥ बहुगुणसपदसकलं,
परमतमपि मधुर वचन विन्यास कलम् ।