________________
३१० ]
दि० जैन व्रतोद्यापन संग्रह |
ॐ आं क्रां ह्रीं सुवर्णवर्णे चतुर्भुजे ! फलासिखेटवरदहस्ते ! मल्लिनाथस्यशासनदेवते ! अनुजातिदेवि ! अत्रावतरावतर । अत्र तिष्ठ तिष्ठ ठः ठः । अत्र मम सन्निहितो भव भव वषट् । ॐ ह्रीं अनुजाति देव्यै स्वाहा - इत्यादयो १४ वलयः । इदमर्घ्यमित्यादिकमध्येम् । यस्यार्थं ० | शान्तिधारा । पुष्पांजलि: ।
केन्द्र त्रिकोणे जन सौख्यकारिमृगेन्द्रसच्वोहित लोकपूज्यम् । वलिप्रदानेन सुपुष्टिकर्ता - रं सोमपुत्रं परिपूजयामि ।।
ॐ आँ फ्रां ह्रीं श्वेतवर्ण ! सर्वलक्षण सम्पूर्ण ! वायुध वाहन वधुचिह्न सपरिवार ! हें बुधमहाग्रह ! अत्रागच्छागच्छ | अत्र तिष्ठ तिष्ठ ठः ठः । अत्र मम सन्निहितो भव भव वषट् ।
ॐ बुध महाग्रहाय स्वाहा - इत्यादयः १४ वलयः । इदमर्घ्यमित्यादिकमर्घ्यम् ।
यस्यार्थ० । शांतिधारा । पुष्पांजलि: ।
भक्ष्य- -भात और बड़ा, अंगारीका दातुन, दालका धूप, ध्वजा, पीली, केशर पीला, पुष्प पीला, जनेउ, १ पैसा । इन सबको अर्पित कर अर्घ्य चढ़ावे ।
जाप्य मन्त्रम् ।
ॐ आं क्रीं ह्रीं ह्रः बुध महाग्रहाय नमः यस्य... यजमानस्य सर्वशान्ति कुरु कुरु स्वाहा ।