SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ दि० जैन व्रतोद्यापन संग्रह | तं जिनसिंहं कृतकरणीयं मन्लिमशल्यं शरण मितोऽस्मि || इति स्तोत्रं पठित्वा मल्लिनाथ जिनेन्द्रायध्यं निर्वपेत् । अथ यक्ष पूजा । मालिनीच्छन्दः । कुलिशपरमव चाप वाण त्रिशलै [ ३०९ वरदफल सुशील रष्ट हस्तोरुदीप्तम् । सुरुचिर चतुरास्य मेघचापोरुवर्ण जगति कुसुमपाद्यैः प्राचयामः कुवेरम् ॥ क्रां ह्रीं कुबेर यक्ष ! अत्रागच्छागच्छ । अत्र तिष्ठ२ ठः ठः । अत्र मम सन्निहितो भव भव वषट् । ॐ कुवेर यक्षाय स्वाहा । इत्यादयौ १४ वलयः इदमर्घ्य मित्यादिकमर्घ्यम् । यस्यार्थ ० । शांतिधारा । पुष्पांजलि | X X X अथ यक्षी पूजा । उपजातिः । देवीं सुदृष्टां पदगापराजितां फलासि खेटोद्धुरहस्त संयुताम् । चतुर्भुजां मन्लिजिनस्य शासने प्रभाव वैदग्यवतीं यजामहे ॥
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy