________________
दि० जैन व्रतोद्यापन संग्रह |
तं जिनसिंहं कृतकरणीयं मन्लिमशल्यं शरण मितोऽस्मि ||
इति स्तोत्रं पठित्वा मल्लिनाथ जिनेन्द्रायध्यं निर्वपेत् ।
अथ यक्ष पूजा ।
मालिनीच्छन्दः ।
कुलिशपरमव चाप वाण त्रिशलै
[ ३०९
वरदफल सुशील रष्ट हस्तोरुदीप्तम् । सुरुचिर चतुरास्य मेघचापोरुवर्ण
जगति कुसुमपाद्यैः प्राचयामः कुवेरम् ॥
क्रां ह्रीं कुबेर यक्ष ! अत्रागच्छागच्छ । अत्र तिष्ठ२ ठः ठः । अत्र मम सन्निहितो भव भव वषट् । ॐ कुवेर यक्षाय स्वाहा । इत्यादयौ १४ वलयः इदमर्घ्य मित्यादिकमर्घ्यम् । यस्यार्थ ० । शांतिधारा । पुष्पांजलि |
X
X
X
अथ यक्षी पूजा ।
उपजातिः ।
देवीं सुदृष्टां पदगापराजितां
फलासि खेटोद्धुरहस्त संयुताम् । चतुर्भुजां मन्लिजिनस्य शासने
प्रभाव वैदग्यवतीं यजामहे ॥