________________
३०८ ]
दि० जैन व्रतोद्यापन संग्रह ।
अथ स्तोत्रम् ।
श्रीच्छन्दः X
यस्य महर्षेः सकल पदार्थ,
प्रत्ययबोधः समजनि साक्षात् ।
सामरमर्त्य जगदपि सर्व.
प्राञ्जलि भूत्वा प्रणिपततिस्म ||
यस्य च मूर्तिः कनक मयीव, स्वस्फुरदाभाकृत परिवेषा ।
वागपि तत्त्वं कथयतु कामा,
स्यात्पदपूर्वा रमयति साधुन | यस्य पुरस्ता द्विगलितमाना,
न प्रतितीर्थ्यां भुवि विवदन्ते ॥ भूरपि रम्या प्रतिपदमासी
ज्जातवि कोशाम्बुजमृदुहासा । यस्य समन्ताज्जिन शिशिरांशोः
शिष्यक साधुग्रह विभवोऽभूत् । तीर्थ मपि स्वं जनन समुद्रत्रासितसत्त्वोत्तरण पथोग्रम् ॥
यस्य च शुक्लं परम तपोऽग्नियन मनन्तं दुरित मधाक्षीत् ।
X वाण रसैः स्याद्भतनगगेः श्री इति वृत्तकरे श्री च्छन्दो
लक्षणम. ।