________________
दि० जैन व्रतोद्यापन संग्रह । [ ३०७
जाप्य मन्त्रम् ! ॐ आं क्रां ह्रीं ह्रः फट कुज महाग्रहाय नमः। अस्य.......यजमानस्य सर्वशांति कुरु कुरु स्वाहा ।
.शार्दूलविक्रीडितम् ।। रक्तोऽङ्गार सुवर्ण सन्निभकरो रक्तध्वजो मङ्गलोभूदेव्याश्च तनूजमेषगमनोऽवन्तीषू पुण्यग्रहः । भारद्वाजकुलान्वयः प्रतिदिनं सर्वज्ञ'मम् बन्दिता भौमैकादश वर्गलग्नफलदाः कुर्वन्तु ते मंगलम् ।।
...इत्याशीर्वाद: । __ पुष्पांजलिं क्षिपेत् ।
अथ बुधग्रह पजा। कुम्भकुम्भिनीश वल्लभा प्रभावतीलसत्
डिम्भ ! कुम्भशुम्भदेक मल्लिनाथ ! संयजे । फुल्ल काममल्ल मर्द ! शात कुम्भसद्युते !
त्वा मिहा सुरेन्द्रवृन्दवन्द्यपाद पङ्कजम् ॥ ॐ ह्रीं नमो मल्लिनाथ जिनेन्द्र ! अत्रावतरावतर । अत्र 'तिष्ठ२ ठः ठः । अत्र मम सन्निहितो भव भव वषट् ।
ॐ ह्रीं मल्लिनाथ जिनेन्द्राय जल मित्यादिमय॑म् ।
यस्यार्थ० । शांतिधारा । पुष्पांजलिः। .. १- सर्वज्ञम् +अम् ।