________________
३०६ ]
दि. जैन व्रतोद्यापन संग्रह । ॐ ह्रीं विद्युन्मालिनी देव्यै स्वाहा-इत्यादयोः १४ वलयः । इदमयमित्यादिकमय॑म् ।
यस्यार्थः । शान्तिधारा। पुष्पांजलिः ।
अथ मौमग्रह पूजा। मृगाधिपाकारसुरोह्यमानं
क्रोशार्धमानं श्रितमुद्धविन्मम् । कुमारयक्षाश्रितपूजनोक्तं
पल्यावृति कुज' मर्चयामि ।।
ॐ आं क्रां ह्रीं रक्तवर्ण ! सर्वलक्षणसंपूर्ण ! स्वायुधवाहन वधूचिह्न सपरिवार ! हे मङ्गल ! अत्रागच्छागच्छ । अत्र तिष्ठ तिष्ठ ठः ठः । अत्र मम सन्निहितो भव २ वषट् ।
ॐ कुल महाग्रहाय स्वाहा-इत्यादयो १४ क्लयः इदमयमित्यादिकमध्य॑म् ।
यस्यार्थ० । शान्तिधारा । पुष्पाजलिः ! _ भक्ष्य-लापसी (गुड़की), लाल पुष्प, लाल कुकुम मिश्रित लाल ध्वजा, शमीका दातुन, गुग्गुलका धूप, जनेउ ? पैसा इन सबको अपित कर अर्ध्य चढ़ावे । . ... ...
१-मङ्गलग्रहम्