________________
दि० जैन व्रतोद्यापन संग्रह ।
अथ यक्ष पजा ।
उपजातिः ।
सकुन्तपाशांकुश खेटखड्गंवरोत्तर इंसगति त्रिवक्त्रम् ।
यक्षं सितांगं परमेश्वरस्य
श्री वासुपूज्यस्य यजे कुमारम् ॥
ॐ आं क्रां ह्रीं श्वेतवर्णं ! कुमारयक्ष ! अत्रावतरावतर अत्र तिष्ठ तिष्ठ ठः ठः । अत्र मम सन्निहितो भव भव वषट् । ॐ कुमार यक्षाय स्वाहा - इत्यादयो १४ वलयः । इदमर्घ्यमित्यादिकमर्थ्यम् । यस्यार्थं । शांतिधारा । पुष्पांजलि: ।
अथ यती पूजा ।
गान्धारिकायां मुसलाम्बुजाढ़य - चतुष्करां सन्मकराधिरूढाम् ।
श्री वासुपूज्यस्य पदाग्रनम्रां
८, ३०५
CORONAD
हरित्प्रभां पुण्यघनां यजामि ॥
ॐ आं क्रां ह्रों हरितप्रभे ! चतुर्भुजे ! मुसलाम्बुजधरे ! मकाराधिरूढे श्री वासुपूज्यस्य शासनदेवते ! विद्युन्मालिनी देवि ! अत्रागच्छागच्छ । अत्र तिष्ठ तिष्ठ ठः ठः अत्र मम सन्निहितो भव भव वषट् ।
२०