SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ दिजन व्रतोद्यापन संग्रह । अथ स्तोत्रम्। उपजातिः । त्वं वासुपूज्योऽभ्युदयक्रियोसु, त्वं वासुपूज्यस्त्रिदशेन्द्र पूज्यः। मयापि पूज्योऽन्पधिया मुनींद्र ! दीपार्चिषा किं तपनो न पूज्यः॥ न पूजयार्थस्त्वयि वीतरागे न, न निन्दया नाथ विवान्त गैरे । तथापि ते पुण्यगुणस्मृति नः, पुनातु चितं दुरिताञ्जनेभ्यः ।। पज्य जिनं त्वार्ययतो जनस्य, - सावद्यलेशो बहु पुण्यराशी । दोषाय नाल कणिका विषस्य, न दृषिका शीत शिवाम्बुराशी ।। यद्वस्तु बाह्य गुणदोषस्ते, निमित्त मभ्यन्तरमूल हेतोः ॥ अध्यात्मवृत्तस्य तदङ्गभूत, मभ्यन्तरं केवलमप्यलं ते ॥ बाह्य तरोपाधिसमग्रतेयं, कार्येसु ते द्रव्यगतः स्वभावः । नैवान्यथा मोक्षविधिश्च पुसां, तेनाभिवन्धस्त्वमृषिव॒धानाम् ॥ (इति स्तोत्र पठित्वावासुपूज्यजिनेन्द्रायाय निर्वपेत् )
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy