________________
दिजन व्रतोद्यापन संग्रह ।
अथ स्तोत्रम्।
उपजातिः । त्वं वासुपूज्योऽभ्युदयक्रियोसु,
त्वं वासुपूज्यस्त्रिदशेन्द्र पूज्यः। मयापि पूज्योऽन्पधिया मुनींद्र !
दीपार्चिषा किं तपनो न पूज्यः॥ न पूजयार्थस्त्वयि वीतरागे न,
न निन्दया नाथ विवान्त गैरे । तथापि ते पुण्यगुणस्मृति नः,
पुनातु चितं दुरिताञ्जनेभ्यः ।। पज्य जिनं त्वार्ययतो जनस्य, - सावद्यलेशो बहु पुण्यराशी । दोषाय नाल कणिका विषस्य,
न दृषिका शीत शिवाम्बुराशी ।। यद्वस्तु बाह्य गुणदोषस्ते,
निमित्त मभ्यन्तरमूल हेतोः ॥ अध्यात्मवृत्तस्य तदङ्गभूत,
मभ्यन्तरं केवलमप्यलं ते ॥ बाह्य तरोपाधिसमग्रतेयं,
कार्येसु ते द्रव्यगतः स्वभावः । नैवान्यथा मोक्षविधिश्च पुसां,
तेनाभिवन्धस्त्वमृषिव॒धानाम् ॥ (इति स्तोत्र पठित्वावासुपूज्यजिनेन्द्रायाय निर्वपेत् )