SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ दि. जैन प्रतीयापन संग्रह। [३०३ ___ॐ सोमाय स्वाहा । इत्यादया १४ वलयः इदमर्थ्य मित्यादिकमय॑म् । यस्यार्थ० । शांतिधारा । पुष्पांजलि । (भक्ष्य- दूधकी खीर, बडा चांवलका, सफेद पुष्प, ध्वजा सफेद, धूप देवदार, खाखराका दातून, जनेउ, १ पैसा, चन्दन, अर्घ में चढावे । ) जाप्यमन्त्रम् ! ___ॐ आं क्रां ह्रीं ह्रः फट चन्द्रमहाग्रहाय नमः । अस्य....यजमानस्य सर्व शान्तिं कुरूकुरू स्वाहा । शादूलविक्रीडित। श्वेताङ्गः कमुदाप्तशीतकिरणः क्षीराम्बुधे र्जातकोलक्ष्मीशो वरकृष्णलाञ्छनधरः स्वारूढ मात्रेय शाः । शंभूमण्डलभूषणाधिपपतिः पूर्णाङ्गपुण्योदयश्चन्द्र कादशवगंलग्नफलदा: कुवन्तु ते मंगलम् ।। इत्याशीर्वादः । पुष्पांजलिं क्षिपेत् । अथ मौमग्रह पूजा। अनुष्टुप । जयसेना वसुपूज्य-सुत श्चम्पाधिपोऽरुणः । वासुपूज्यो महापूज्यो लुलायध्वजराजितः ॥ ॐ ह्रीं अहं नमो वासुपूज्य जिनदेव ! अत्रावतरावतर । अत्र तिष्ठ तिष्ठ ठः ठः। अत्र मम सन्निहितो भव भव वषट् । ॐ ह्रीं वासुपून्यजिनाय जलं गन्धामित्यादिकमध्यं निर्गपेत् ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy